- अज _aja
- अज a. [न जायते; जन्-ड. न. त.] Unborn, existing from all eternity; यो मामजमनादिं च वेत्ति लोकमहेश्वरम् Bg.1. 3; अजस्य गृह्णतो जन्म R.1.24.-जः 1 The 'unborn', epithet of the Almighty Being; न हि जातो न जाये$हं न जनिष्ये कदाचन । क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः ॥ Mb.; also a N. of Viṣṇu, Śiva or Brahmā.-2 The (individual) soul (जीवः) अजो नित्यः शाश्वतो$यं पुराणो न हन्यते हन्यमाने शरीरे Bg.2.2.-3 A ram, he-goat (अजेन ब्रह्मणा दक्षयज्ञभङ्गसमये मेषरूपग्रहणेन पलायमानत्वात् अजाधिष्ठितरूपवत्त्वात् मेषस्य उपचारात् अजत्वम् Tv.]-4 The sign Aries.-5 A sort of corn or grain; अजैर्यष्टव्यं तत्राजा व्रीहयः Pt.3.-6 Mover, leader (Ved.), said of Indra, Maruts, &c.; a drove.-7 N. of a mineral substance (माक्षिकधातु).-8 N. of the Moon or Kāmadeva (आत् विष्णोर्जायते इति; cf. चन्द्रमा मनसो जातः).-9 A vehicle of the sun.-1 N. of the father of Daśa- ratha and grand-father of Rāma; so called because he was born on the Brāhma Muhūrta.-11 N. of a Ṛiṣi. cf. अजो हरौ हरे कामे विधौ छागे रघोः सुते । Nm.-Comp. -अदः [अजम् अत्तीति; अद्-कर्मण्यण् P.III.2.9.] N. of the ancestor of a warrior tribe, P.IV.1.171.-अदनी [अजैः तृप्त्या अन्यैः दुःखस्पर्शत्वे$पि अद्यते; अद् कर्मणि ल्युट्] a kind of prickly nightshade, दुरालभा (Mar. धमासा).-अन्त्री [अजस्य अन्त्रमिव अन्त्रं तदाकारवती मञ्जरी यस्याः] N. of a pot- herb Convolvulus Argenteus, नीलबुह्ना. (Mar. शंखवेल ?)-अविकम् [अजाश्चावयश्च तेषां समाहारः द्वन्द्व] goats and sheep; small cattle; अजाविके तु संरुद्धे Ms.8.235. खरोष्ट्र- महिषीश्चैव यच्च किञ्चिदजाविकम् Mb.1.113.35.-अश्वम् goats and horses. (-श्वः) the Sun or Pūṣan, who has goats for the horses.-एकपाद्-दः [अजस्य छागस्य एकः पाद इव पादो यस्य] N. of one of the 11 Rudras, or of the asterism पूर्वाभाद्रपदा presided over by that deity.-एडकम् [अजाश्च एडकाश्च तेषां समाहारः] goats and rams.-कर्णः -कर्णकः [अजस्य कर्णं इव पर्णं यस्य-स्वार्थे कन्] N. of the plant असनवृक्ष Terminalia Alata Tomentosa; of another tree साल Shorea Robusta.-गन्धा [अजस्य गन्ध इव गन्धो यस्याः सा] the shrubby basil, वनयामानी.-गन्धिका a kind of वर्वरीशाक (Mar. तिलवणी, कानफोडी).-गन्धिनी = अजशृङ्गी q. v.-गरः [अजं छागं गिरति भक्षयति; गॄ-अच्] a huge ser- pent (boa-constrictor) who is said to swallow goats. (-री) N. of a plant.-गल See अजागल below.-गल्लिका [अजस्य गल्ल इव] an infantile disease (Mentagra).-जीवः, -जीविकः [अजैस्तच्चारणेन जीवति; अजा एव जीविका यस्य वा] a goat-herd; so -˚पः, -˚पालः.-दण्डी [अजस्य ब्रह्मणो दण्डो यस्याः सा] ब्रह्मदण्डी a kind of plant (ब्रह्मणो यज्ञार्थदण्डस्य तदीयकाष्ठेन करणात् तथात्वम्).-देवता 1 N. of the 25th asterism. पूर्वाभाद्रपदा.-2 fire, the presiding deity of goats (रौद्री धेनुर्विनिर्दिष्टा छाग आग्नेय उच्यते).-नामकः [अजः नाम यस्य सः कप्] a mineral substance.-नाशनः A wolf.-पतिः 1 the best of goats.-2 N. of Mars; lord of the sign Aries.-पथः = अजवीथिः q. v.-पदः, -पाद्-दः N. of a Rudra; See अजैकपाद above.-बन्धुः [अजस्य बन्धुरिव मूर्खत्वात्] a fool (silly like the goat).-भक्षः [अजैर्भक्ष्यते असौ भक्ष्-कर्मणि घञ्] N. of the वर्वरी plant (तिळवण the leaves of which are very dear to goats).-मायु a. Ved. bleating like a goat (a frog) गोमायुरेक अजमायुरेकः Rv.7. 13.6,1.-मारः [अजं मारयति विक्रयार्थं; मृ-णिच्-अण्]1 a butcher.-2 N. of a country (the modern Ajmeer, which, it is supposed, formerly abounded in butchers).-3 N. of a tribe (गण).-मीढः [अजो मीढो यज्ञे सिक्तो यत्र ब.]1 N. of the place called Ajmeer.-2 N. of the eldest son of Hasti, born in the family of Puru, son of Yayāti.-3 N. of a son of सुहोत्र and author of some Vedic hyms like Rv.4.43.-4 surname of Yudhisṭhira.-मुख a. goat-faced. (खः) N. of a Prajāpati (Dakṣa). When Dakṣa reviled Śiva at his sacrificial session, Vīrabhadra pulled out his face, and afterwards at the request of Śiva himself he put up a goat's face in place of the original human one. (-खी) N. of a Rākṣasī kept to watch over Sītā in the Aśoka garden at Laṅkā.-मोदा, -मोदिका [अजस्य मोद इव मोदो गन्धो यस्याः, अजं मोदयतीति वा] N. of a very useful medicinal plant, Common Carroway; the species called Apium Involucratum or Ligusticum Ajowan (Mar. ओंवा). अजमोदां च बाह्लीकं जीरकं लोध्रकं तथा । +Śiva. B.3.18-लम्बनम् [अज इव लम्ब्यते गृह्यते कृष्णवर्णत्वात् कर्मणि ल्युट्] antimony. (Mar. सुरमा).-लोमन्, -लोमी -मा [अजस्य लोमेव लोममञ्जरी यस्य-स्याः वा] cowage, Carpopogon Pruriens (Mar. कुहिली).-वस्तिः [अजस्य वस्तिरिव वस्ति- र्यस्य] N. of a sage, or of a tribe sprung from him.-वीथिः -थी f. [अजेन ब्रह्मणा निर्मिता वीथिः शाक त.]1 one of the three divisions of the southern path comprehending the three asterisms मूल, पूर्वाषाढा and उत्तराषाढा; a sort of heavenly passage (गगनसेतु, यमनाला); पितृयानो$- जवीथ्याश्च यदगस्त्यस्य चान्तरम् Y.3.184.-2 goat's path.-शृङ्गी [अजस्य मेषस्य शृङ्गमिव फलं यस्याः सा] N. of a plant, विषाणी or Odina Wodier, highly medicinal, (Mar. मेंढशिंगी), See मेषशृङ्गी.
Sanskrit-English dictionary. 2013.